Declension table of ?varcitavat

Deva

MasculineSingularDualPlural
Nominativevarcitavān varcitavantau varcitavantaḥ
Vocativevarcitavan varcitavantau varcitavantaḥ
Accusativevarcitavantam varcitavantau varcitavataḥ
Instrumentalvarcitavatā varcitavadbhyām varcitavadbhiḥ
Dativevarcitavate varcitavadbhyām varcitavadbhyaḥ
Ablativevarcitavataḥ varcitavadbhyām varcitavadbhyaḥ
Genitivevarcitavataḥ varcitavatoḥ varcitavatām
Locativevarcitavati varcitavatoḥ varcitavatsu

Compound varcitavat -

Adverb -varcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria