Declension table of ?varcitā

Deva

FeminineSingularDualPlural
Nominativevarcitā varcite varcitāḥ
Vocativevarcite varcite varcitāḥ
Accusativevarcitām varcite varcitāḥ
Instrumentalvarcitayā varcitābhyām varcitābhiḥ
Dativevarcitāyai varcitābhyām varcitābhyaḥ
Ablativevarcitāyāḥ varcitābhyām varcitābhyaḥ
Genitivevarcitāyāḥ varcitayoḥ varcitānām
Locativevarcitāyām varcitayoḥ varcitāsu

Adverb -varcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria