Declension table of ?varciṣyat

Deva

NeuterSingularDualPlural
Nominativevarciṣyat varciṣyantī varciṣyatī varciṣyanti
Vocativevarciṣyat varciṣyantī varciṣyatī varciṣyanti
Accusativevarciṣyat varciṣyantī varciṣyatī varciṣyanti
Instrumentalvarciṣyatā varciṣyadbhyām varciṣyadbhiḥ
Dativevarciṣyate varciṣyadbhyām varciṣyadbhyaḥ
Ablativevarciṣyataḥ varciṣyadbhyām varciṣyadbhyaḥ
Genitivevarciṣyataḥ varciṣyatoḥ varciṣyatām
Locativevarciṣyati varciṣyatoḥ varciṣyatsu

Adverb -varciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria