Declension table of ?varciṣyantī

Deva

FeminineSingularDualPlural
Nominativevarciṣyantī varciṣyantyau varciṣyantyaḥ
Vocativevarciṣyanti varciṣyantyau varciṣyantyaḥ
Accusativevarciṣyantīm varciṣyantyau varciṣyantīḥ
Instrumentalvarciṣyantyā varciṣyantībhyām varciṣyantībhiḥ
Dativevarciṣyantyai varciṣyantībhyām varciṣyantībhyaḥ
Ablativevarciṣyantyāḥ varciṣyantībhyām varciṣyantībhyaḥ
Genitivevarciṣyantyāḥ varciṣyantyoḥ varciṣyantīnām
Locativevarciṣyantyām varciṣyantyoḥ varciṣyantīṣu

Compound varciṣyanti - varciṣyantī -

Adverb -varciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria