Declension table of ?varciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarciṣyamāṇā varciṣyamāṇe varciṣyamāṇāḥ
Vocativevarciṣyamāṇe varciṣyamāṇe varciṣyamāṇāḥ
Accusativevarciṣyamāṇām varciṣyamāṇe varciṣyamāṇāḥ
Instrumentalvarciṣyamāṇayā varciṣyamāṇābhyām varciṣyamāṇābhiḥ
Dativevarciṣyamāṇāyai varciṣyamāṇābhyām varciṣyamāṇābhyaḥ
Ablativevarciṣyamāṇāyāḥ varciṣyamāṇābhyām varciṣyamāṇābhyaḥ
Genitivevarciṣyamāṇāyāḥ varciṣyamāṇayoḥ varciṣyamāṇānām
Locativevarciṣyamāṇāyām varciṣyamāṇayoḥ varciṣyamāṇāsu

Adverb -varciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria