Declension table of ?varciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarciṣyamāṇaḥ varciṣyamāṇau varciṣyamāṇāḥ
Vocativevarciṣyamāṇa varciṣyamāṇau varciṣyamāṇāḥ
Accusativevarciṣyamāṇam varciṣyamāṇau varciṣyamāṇān
Instrumentalvarciṣyamāṇena varciṣyamāṇābhyām varciṣyamāṇaiḥ varciṣyamāṇebhiḥ
Dativevarciṣyamāṇāya varciṣyamāṇābhyām varciṣyamāṇebhyaḥ
Ablativevarciṣyamāṇāt varciṣyamāṇābhyām varciṣyamāṇebhyaḥ
Genitivevarciṣyamāṇasya varciṣyamāṇayoḥ varciṣyamāṇānām
Locativevarciṣyamāṇe varciṣyamāṇayoḥ varciṣyamāṇeṣu

Compound varciṣyamāṇa -

Adverb -varciṣyamāṇam -varciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria