Declension table of ?varṣīyasī

Deva

FeminineSingularDualPlural
Nominativevarṣīyasī varṣīyasyau varṣīyasyaḥ
Vocativevarṣīyasi varṣīyasyau varṣīyasyaḥ
Accusativevarṣīyasīm varṣīyasyau varṣīyasīḥ
Instrumentalvarṣīyasyā varṣīyasībhyām varṣīyasībhiḥ
Dativevarṣīyasyai varṣīyasībhyām varṣīyasībhyaḥ
Ablativevarṣīyasyāḥ varṣīyasībhyām varṣīyasībhyaḥ
Genitivevarṣīyasyāḥ varṣīyasyoḥ varṣīyasīnām
Locativevarṣīyasyām varṣīyasyoḥ varṣīyasīṣu

Compound varṣīyasi - varṣīyasī -

Adverb -varṣīyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria