Declension table of ?varṣiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevarṣiṣṭhā varṣiṣṭhe varṣiṣṭhāḥ
Vocativevarṣiṣṭhe varṣiṣṭhe varṣiṣṭhāḥ
Accusativevarṣiṣṭhām varṣiṣṭhe varṣiṣṭhāḥ
Instrumentalvarṣiṣṭhayā varṣiṣṭhābhyām varṣiṣṭhābhiḥ
Dativevarṣiṣṭhāyai varṣiṣṭhābhyām varṣiṣṭhābhyaḥ
Ablativevarṣiṣṭhāyāḥ varṣiṣṭhābhyām varṣiṣṭhābhyaḥ
Genitivevarṣiṣṭhāyāḥ varṣiṣṭhayoḥ varṣiṣṭhānām
Locativevarṣiṣṭhāyām varṣiṣṭhayoḥ varṣiṣṭhāsu

Adverb -varṣiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria