सुबन्तावली ?वर्णतनु

Roma

स्त्रीएकद्विबहु
प्रथमावर्णतनुः वर्णतनू वर्णतनवः
सम्बोधनम्वर्णतनो वर्णतनू वर्णतनवः
द्वितीयावर्णतनुम् वर्णतनू वर्णतनूः
तृतीयावर्णतन्वा वर्णतनुभ्याम् वर्णतनुभिः
चतुर्थीवर्णतन्वै वर्णतनवे वर्णतनुभ्याम् वर्णतनुभ्यः
पञ्चमीवर्णतन्वाः वर्णतनोः वर्णतनुभ्याम् वर्णतनुभ्यः
षष्ठीवर्णतन्वाः वर्णतनोः वर्णतन्वोः वर्णतनूनाम्
सप्तमीवर्णतन्वाम् वर्णतनौ वर्णतन्वोः वर्णतनुषु

समास वर्णतनु

अव्यय ॰वर्णतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria