सुबन्तावली ?वर्णमालाप्रश्नग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमावर्णमालाप्रश्नग्रन्थः वर्णमालाप्रश्नग्रन्थौ वर्णमालाप्रश्नग्रन्थाः
सम्बोधनम्वर्णमालाप्रश्नग्रन्थ वर्णमालाप्रश्नग्रन्थौ वर्णमालाप्रश्नग्रन्थाः
द्वितीयावर्णमालाप्रश्नग्रन्थम् वर्णमालाप्रश्नग्रन्थौ वर्णमालाप्रश्नग्रन्थान्
तृतीयावर्णमालाप्रश्नग्रन्थेन वर्णमालाप्रश्नग्रन्थाभ्याम् वर्णमालाप्रश्नग्रन्थैः वर्णमालाप्रश्नग्रन्थेभिः
चतुर्थीवर्णमालाप्रश्नग्रन्थाय वर्णमालाप्रश्नग्रन्थाभ्याम् वर्णमालाप्रश्नग्रन्थेभ्यः
पञ्चमीवर्णमालाप्रश्नग्रन्थात् वर्णमालाप्रश्नग्रन्थाभ्याम् वर्णमालाप्रश्नग्रन्थेभ्यः
षष्ठीवर्णमालाप्रश्नग्रन्थस्य वर्णमालाप्रश्नग्रन्थयोः वर्णमालाप्रश्नग्रन्थानाम्
सप्तमीवर्णमालाप्रश्नग्रन्थे वर्णमालाप्रश्नग्रन्थयोः वर्णमालाप्रश्नग्रन्थेषु

समास वर्णमालाप्रश्नग्रन्थ

अव्यय ॰वर्णमालाप्रश्नग्रन्थम् ॰वर्णमालाप्रश्नग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria