सुबन्तावली ?वर्णज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमावर्णज्येष्ठः वर्णज्येष्ठौ वर्णज्येष्ठाः
सम्बोधनम्वर्णज्येष्ठ वर्णज्येष्ठौ वर्णज्येष्ठाः
द्वितीयावर्णज्येष्ठम् वर्णज्येष्ठौ वर्णज्येष्ठान्
तृतीयावर्णज्येष्ठेन वर्णज्येष्ठाभ्याम् वर्णज्येष्ठैः वर्णज्येष्ठेभिः
चतुर्थीवर्णज्येष्ठाय वर्णज्येष्ठाभ्याम् वर्णज्येष्ठेभ्यः
पञ्चमीवर्णज्येष्ठात् वर्णज्येष्ठाभ्याम् वर्णज्येष्ठेभ्यः
षष्ठीवर्णज्येष्ठस्य वर्णज्येष्ठयोः वर्णज्येष्ठानाम्
सप्तमीवर्णज्येष्ठे वर्णज्येष्ठयोः वर्णज्येष्ठेषु

समास वर्णज्येष्ठ

अव्यय ॰वर्णज्येष्ठम् ॰वर्णज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria