Declension table of ?vapāvatī

Deva

FeminineSingularDualPlural
Nominativevapāvatī vapāvatyau vapāvatyaḥ
Vocativevapāvati vapāvatyau vapāvatyaḥ
Accusativevapāvatīm vapāvatyau vapāvatīḥ
Instrumentalvapāvatyā vapāvatībhyām vapāvatībhiḥ
Dativevapāvatyai vapāvatībhyām vapāvatībhyaḥ
Ablativevapāvatyāḥ vapāvatībhyām vapāvatībhyaḥ
Genitivevapāvatyāḥ vapāvatyoḥ vapāvatīnām
Locativevapāvatyām vapāvatyoḥ vapāvatīṣu

Compound vapāvati - vapāvatī -

Adverb -vapāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria