Declension table of ?vanvāna

Deva

MasculineSingularDualPlural
Nominativevanvānaḥ vanvānau vanvānāḥ
Vocativevanvāna vanvānau vanvānāḥ
Accusativevanvānam vanvānau vanvānān
Instrumentalvanvānena vanvānābhyām vanvānaiḥ vanvānebhiḥ
Dativevanvānāya vanvānābhyām vanvānebhyaḥ
Ablativevanvānāt vanvānābhyām vanvānebhyaḥ
Genitivevanvānasya vanvānayoḥ vanvānānām
Locativevanvāne vanvānayoḥ vanvāneṣu

Compound vanvāna -

Adverb -vanvānam -vanvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria