सुबन्तावली ?वनवह्नि

Roma

पुमान्एकद्विबहु
प्रथमावनवह्निः वनवह्नी वनवह्नयः
सम्बोधनम्वनवह्ने वनवह्नी वनवह्नयः
द्वितीयावनवह्निम् वनवह्नी वनवह्नीन्
तृतीयावनवह्निना वनवह्निभ्याम् वनवह्निभिः
चतुर्थीवनवह्नये वनवह्निभ्याम् वनवह्निभ्यः
पञ्चमीवनवह्नेः वनवह्निभ्याम् वनवह्निभ्यः
षष्ठीवनवह्नेः वनवह्न्योः वनवह्नीनाम्
सप्तमीवनवह्नौ वनवह्न्योः वनवह्निषु

समास वनवह्नि

अव्यय ॰वनवह्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria