सुबन्तावली ?वनच्छन्दता

Roma

स्त्रीएकद्विबहु
प्रथमावनच्छन्दता वनच्छन्दते वनच्छन्दताः
सम्बोधनम्वनच्छन्दते वनच्छन्दते वनच्छन्दताः
द्वितीयावनच्छन्दताम् वनच्छन्दते वनच्छन्दताः
तृतीयावनच्छन्दतया वनच्छन्दताभ्याम् वनच्छन्दताभिः
चतुर्थीवनच्छन्दतायै वनच्छन्दताभ्याम् वनच्छन्दताभ्यः
पञ्चमीवनच्छन्दतायाः वनच्छन्दताभ्याम् वनच्छन्दताभ्यः
षष्ठीवनच्छन्दतायाः वनच्छन्दतयोः वनच्छन्दतानाम्
सप्तमीवनच्छन्दतायाम् वनच्छन्दतयोः वनच्छन्दतासु

अव्यय ॰वनच्छन्दतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria