सुबन्तावली ?वनभोजनपुण्याहवचनप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमावनभोजनपुण्याहवचनप्रयोगः वनभोजनपुण्याहवचनप्रयोगौ वनभोजनपुण्याहवचनप्रयोगाः
सम्बोधनम्वनभोजनपुण्याहवचनप्रयोग वनभोजनपुण्याहवचनप्रयोगौ वनभोजनपुण्याहवचनप्रयोगाः
द्वितीयावनभोजनपुण्याहवचनप्रयोगम् वनभोजनपुण्याहवचनप्रयोगौ वनभोजनपुण्याहवचनप्रयोगान्
तृतीयावनभोजनपुण्याहवचनप्रयोगेण वनभोजनपुण्याहवचनप्रयोगाभ्याम् वनभोजनपुण्याहवचनप्रयोगैः वनभोजनपुण्याहवचनप्रयोगेभिः
चतुर्थीवनभोजनपुण्याहवचनप्रयोगाय वनभोजनपुण्याहवचनप्रयोगाभ्याम् वनभोजनपुण्याहवचनप्रयोगेभ्यः
पञ्चमीवनभोजनपुण्याहवचनप्रयोगात् वनभोजनपुण्याहवचनप्रयोगाभ्याम् वनभोजनपुण्याहवचनप्रयोगेभ्यः
षष्ठीवनभोजनपुण्याहवचनप्रयोगस्य वनभोजनपुण्याहवचनप्रयोगयोः वनभोजनपुण्याहवचनप्रयोगाणाम्
सप्तमीवनभोजनपुण्याहवचनप्रयोगे वनभोजनपुण्याहवचनप्रयोगयोः वनभोजनपुण्याहवचनप्रयोगेषु

समास वनभोजनपुण्याहवचनप्रयोग

अव्यय ॰वनभोजनपुण्याहवचनप्रयोगम् ॰वनभोजनपुण्याहवचनप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria