सुबन्तावली ?वल्मीकमात्र

Roma

पुमान्एकद्विबहु
प्रथमावल्मीकमात्रः वल्मीकमात्रौ वल्मीकमात्राः
सम्बोधनम्वल्मीकमात्र वल्मीकमात्रौ वल्मीकमात्राः
द्वितीयावल्मीकमात्रम् वल्मीकमात्रौ वल्मीकमात्रान्
तृतीयावल्मीकमात्रेण वल्मीकमात्राभ्याम् वल्मीकमात्रैः वल्मीकमात्रेभिः
चतुर्थीवल्मीकमात्राय वल्मीकमात्राभ्याम् वल्मीकमात्रेभ्यः
पञ्चमीवल्मीकमात्रात् वल्मीकमात्राभ्याम् वल्मीकमात्रेभ्यः
षष्ठीवल्मीकमात्रस्य वल्मीकमात्रयोः वल्मीकमात्राणाम्
सप्तमीवल्मीकमात्रे वल्मीकमात्रयोः वल्मीकमात्रेषु

समास वल्मीकमात्र

अव्यय ॰वल्मीकमात्रम् ॰वल्मीकमात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria