सुबन्तावली ?वल्लिकण्टकारिका

Roma

स्त्रीएकद्विबहु
प्रथमावल्लिकण्टकारिका वल्लिकण्टकारिके वल्लिकण्टकारिकाः
सम्बोधनम्वल्लिकण्टकारिके वल्लिकण्टकारिके वल्लिकण्टकारिकाः
द्वितीयावल्लिकण्टकारिकाम् वल्लिकण्टकारिके वल्लिकण्टकारिकाः
तृतीयावल्लिकण्टकारिकया वल्लिकण्टकारिकाभ्याम् वल्लिकण्टकारिकाभिः
चतुर्थीवल्लिकण्टकारिकायै वल्लिकण्टकारिकाभ्याम् वल्लिकण्टकारिकाभ्यः
पञ्चमीवल्लिकण्टकारिकायाः वल्लिकण्टकारिकाभ्याम् वल्लिकण्टकारिकाभ्यः
षष्ठीवल्लिकण्टकारिकायाः वल्लिकण्टकारिकयोः वल्लिकण्टकारिकाणाम्
सप्तमीवल्लिकण्टकारिकायाम् वल्लिकण्टकारिकयोः वल्लिकण्टकारिकासु

अव्यय ॰वल्लिकण्टकारिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria