सुबन्तावली ?वल्लभजी

Roma

पुमान्एकद्विबहु
प्रथमावल्लभजीः वल्लभज्या वल्लभज्यः
सम्बोधनम्वल्लभजीः वल्लभजि वल्लभज्या वल्लभज्यः
द्वितीयावल्लभज्यम् वल्लभज्या वल्लभज्यः
तृतीयावल्लभज्या वल्लभजीभ्याम् वल्लभजीभिः
चतुर्थीवल्लभज्ये वल्लभजीभ्याम् वल्लभजीभ्यः
पञ्चमीवल्लभज्यः वल्लभजीभ्याम् वल्लभजीभ्यः
षष्ठीवल्लभज्यः वल्लभज्योः वल्लभजीनाम्
सप्तमीवल्लभज्यि वल्लभज्याम् वल्लभज्योः वल्लभजीषु

समास वल्लभजि वल्लभजी

अव्यय ॰वल्लभजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria