Declension table of ?valkitā

Deva

FeminineSingularDualPlural
Nominativevalkitā valkite valkitāḥ
Vocativevalkite valkite valkitāḥ
Accusativevalkitām valkite valkitāḥ
Instrumentalvalkitayā valkitābhyām valkitābhiḥ
Dativevalkitāyai valkitābhyām valkitābhyaḥ
Ablativevalkitāyāḥ valkitābhyām valkitābhyaḥ
Genitivevalkitāyāḥ valkitayoḥ valkitānām
Locativevalkitāyām valkitayoḥ valkitāsu

Adverb -valkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria