Declension table of ?valkayitavyā

Deva

FeminineSingularDualPlural
Nominativevalkayitavyā valkayitavye valkayitavyāḥ
Vocativevalkayitavye valkayitavye valkayitavyāḥ
Accusativevalkayitavyām valkayitavye valkayitavyāḥ
Instrumentalvalkayitavyayā valkayitavyābhyām valkayitavyābhiḥ
Dativevalkayitavyāyai valkayitavyābhyām valkayitavyābhyaḥ
Ablativevalkayitavyāyāḥ valkayitavyābhyām valkayitavyābhyaḥ
Genitivevalkayitavyāyāḥ valkayitavyayoḥ valkayitavyānām
Locativevalkayitavyāyām valkayitavyayoḥ valkayitavyāsu

Adverb -valkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria