Declension table of ?valkayitavya

Deva

NeuterSingularDualPlural
Nominativevalkayitavyam valkayitavye valkayitavyāni
Vocativevalkayitavya valkayitavye valkayitavyāni
Accusativevalkayitavyam valkayitavye valkayitavyāni
Instrumentalvalkayitavyena valkayitavyābhyām valkayitavyaiḥ
Dativevalkayitavyāya valkayitavyābhyām valkayitavyebhyaḥ
Ablativevalkayitavyāt valkayitavyābhyām valkayitavyebhyaḥ
Genitivevalkayitavyasya valkayitavyayoḥ valkayitavyānām
Locativevalkayitavye valkayitavyayoḥ valkayitavyeṣu

Compound valkayitavya -

Adverb -valkayitavyam -valkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria