Declension table of ?valkayitavya

Deva

MasculineSingularDualPlural
Nominativevalkayitavyaḥ valkayitavyau valkayitavyāḥ
Vocativevalkayitavya valkayitavyau valkayitavyāḥ
Accusativevalkayitavyam valkayitavyau valkayitavyān
Instrumentalvalkayitavyena valkayitavyābhyām valkayitavyaiḥ valkayitavyebhiḥ
Dativevalkayitavyāya valkayitavyābhyām valkayitavyebhyaḥ
Ablativevalkayitavyāt valkayitavyābhyām valkayitavyebhyaḥ
Genitivevalkayitavyasya valkayitavyayoḥ valkayitavyānām
Locativevalkayitavye valkayitavyayoḥ valkayitavyeṣu

Compound valkayitavya -

Adverb -valkayitavyam -valkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria