Declension table of ?valkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevalkayiṣyantī valkayiṣyantyau valkayiṣyantyaḥ
Vocativevalkayiṣyanti valkayiṣyantyau valkayiṣyantyaḥ
Accusativevalkayiṣyantīm valkayiṣyantyau valkayiṣyantīḥ
Instrumentalvalkayiṣyantyā valkayiṣyantībhyām valkayiṣyantībhiḥ
Dativevalkayiṣyantyai valkayiṣyantībhyām valkayiṣyantībhyaḥ
Ablativevalkayiṣyantyāḥ valkayiṣyantībhyām valkayiṣyantībhyaḥ
Genitivevalkayiṣyantyāḥ valkayiṣyantyoḥ valkayiṣyantīnām
Locativevalkayiṣyantyām valkayiṣyantyoḥ valkayiṣyantīṣu

Compound valkayiṣyanti - valkayiṣyantī -

Adverb -valkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria