Declension table of ?valkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevalkayiṣyamāṇā valkayiṣyamāṇe valkayiṣyamāṇāḥ
Vocativevalkayiṣyamāṇe valkayiṣyamāṇe valkayiṣyamāṇāḥ
Accusativevalkayiṣyamāṇām valkayiṣyamāṇe valkayiṣyamāṇāḥ
Instrumentalvalkayiṣyamāṇayā valkayiṣyamāṇābhyām valkayiṣyamāṇābhiḥ
Dativevalkayiṣyamāṇāyai valkayiṣyamāṇābhyām valkayiṣyamāṇābhyaḥ
Ablativevalkayiṣyamāṇāyāḥ valkayiṣyamāṇābhyām valkayiṣyamāṇābhyaḥ
Genitivevalkayiṣyamāṇāyāḥ valkayiṣyamāṇayoḥ valkayiṣyamāṇānām
Locativevalkayiṣyamāṇāyām valkayiṣyamāṇayoḥ valkayiṣyamāṇāsu

Adverb -valkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria