Declension table of ?valkayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevalkayiṣyamāṇaḥ valkayiṣyamāṇau valkayiṣyamāṇāḥ
Vocativevalkayiṣyamāṇa valkayiṣyamāṇau valkayiṣyamāṇāḥ
Accusativevalkayiṣyamāṇam valkayiṣyamāṇau valkayiṣyamāṇān
Instrumentalvalkayiṣyamāṇena valkayiṣyamāṇābhyām valkayiṣyamāṇaiḥ valkayiṣyamāṇebhiḥ
Dativevalkayiṣyamāṇāya valkayiṣyamāṇābhyām valkayiṣyamāṇebhyaḥ
Ablativevalkayiṣyamāṇāt valkayiṣyamāṇābhyām valkayiṣyamāṇebhyaḥ
Genitivevalkayiṣyamāṇasya valkayiṣyamāṇayoḥ valkayiṣyamāṇānām
Locativevalkayiṣyamāṇe valkayiṣyamāṇayoḥ valkayiṣyamāṇeṣu

Compound valkayiṣyamāṇa -

Adverb -valkayiṣyamāṇam -valkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria