Declension table of ?valimatī

Deva

FeminineSingularDualPlural
Nominativevalimatī valimatyau valimatyaḥ
Vocativevalimati valimatyau valimatyaḥ
Accusativevalimatīm valimatyau valimatīḥ
Instrumentalvalimatyā valimatībhyām valimatībhiḥ
Dativevalimatyai valimatībhyām valimatībhyaḥ
Ablativevalimatyāḥ valimatībhyām valimatībhyaḥ
Genitivevalimatyāḥ valimatyoḥ valimatīnām
Locativevalimatyām valimatyoḥ valimatīṣu

Compound valimati - valimatī -

Adverb -valimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria