Declension table of ?valhayiṣyat

Deva

NeuterSingularDualPlural
Nominativevalhayiṣyat valhayiṣyantī valhayiṣyatī valhayiṣyanti
Vocativevalhayiṣyat valhayiṣyantī valhayiṣyatī valhayiṣyanti
Accusativevalhayiṣyat valhayiṣyantī valhayiṣyatī valhayiṣyanti
Instrumentalvalhayiṣyatā valhayiṣyadbhyām valhayiṣyadbhiḥ
Dativevalhayiṣyate valhayiṣyadbhyām valhayiṣyadbhyaḥ
Ablativevalhayiṣyataḥ valhayiṣyadbhyām valhayiṣyadbhyaḥ
Genitivevalhayiṣyataḥ valhayiṣyatoḥ valhayiṣyatām
Locativevalhayiṣyati valhayiṣyatoḥ valhayiṣyatsu

Adverb -valhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria