Declension table of ?valhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevalhayiṣyamāṇam valhayiṣyamāṇe valhayiṣyamāṇāni
Vocativevalhayiṣyamāṇa valhayiṣyamāṇe valhayiṣyamāṇāni
Accusativevalhayiṣyamāṇam valhayiṣyamāṇe valhayiṣyamāṇāni
Instrumentalvalhayiṣyamāṇena valhayiṣyamāṇābhyām valhayiṣyamāṇaiḥ
Dativevalhayiṣyamāṇāya valhayiṣyamāṇābhyām valhayiṣyamāṇebhyaḥ
Ablativevalhayiṣyamāṇāt valhayiṣyamāṇābhyām valhayiṣyamāṇebhyaḥ
Genitivevalhayiṣyamāṇasya valhayiṣyamāṇayoḥ valhayiṣyamāṇānām
Locativevalhayiṣyamāṇe valhayiṣyamāṇayoḥ valhayiṣyamāṇeṣu

Compound valhayiṣyamāṇa -

Adverb -valhayiṣyamāṇam -valhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria