Declension table of ?vajrakaṭhinā

Deva

FeminineSingularDualPlural
Nominativevajrakaṭhinā vajrakaṭhine vajrakaṭhināḥ
Vocativevajrakaṭhine vajrakaṭhine vajrakaṭhināḥ
Accusativevajrakaṭhinām vajrakaṭhine vajrakaṭhināḥ
Instrumentalvajrakaṭhinayā vajrakaṭhinābhyām vajrakaṭhinābhiḥ
Dativevajrakaṭhināyai vajrakaṭhinābhyām vajrakaṭhinābhyaḥ
Ablativevajrakaṭhināyāḥ vajrakaṭhinābhyām vajrakaṭhinābhyaḥ
Genitivevajrakaṭhināyāḥ vajrakaṭhinayoḥ vajrakaṭhinānām
Locativevajrakaṭhināyām vajrakaṭhinayoḥ vajrakaṭhināsu

Adverb -vajrakaṭhinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria