Declension table of vaiśiṣṭya

Deva

NeuterSingularDualPlural
Nominativevaiśiṣṭyam vaiśiṣṭye vaiśiṣṭyāni
Vocativevaiśiṣṭya vaiśiṣṭye vaiśiṣṭyāni
Accusativevaiśiṣṭyam vaiśiṣṭye vaiśiṣṭyāni
Instrumentalvaiśiṣṭyena vaiśiṣṭyābhyām vaiśiṣṭyaiḥ
Dativevaiśiṣṭyāya vaiśiṣṭyābhyām vaiśiṣṭyebhyaḥ
Ablativevaiśiṣṭyāt vaiśiṣṭyābhyām vaiśiṣṭyebhyaḥ
Genitivevaiśiṣṭyasya vaiśiṣṭyayoḥ vaiśiṣṭyānām
Locativevaiśiṣṭye vaiśiṣṭyayoḥ vaiśiṣṭyeṣu

Compound vaiśiṣṭya -

Adverb -vaiśiṣṭyam -vaiśiṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria