Declension table of vaiyasa

Deva

NeuterSingularDualPlural
Nominativevaiyasam vaiyase vaiyasāni
Vocativevaiyasa vaiyase vaiyasāni
Accusativevaiyasam vaiyase vaiyasāni
Instrumentalvaiyasena vaiyasābhyām vaiyasaiḥ
Dativevaiyasāya vaiyasābhyām vaiyasebhyaḥ
Ablativevaiyasāt vaiyasābhyām vaiyasebhyaḥ
Genitivevaiyasasya vaiyasayoḥ vaiyasānām
Locativevaiyase vaiyasayoḥ vaiyaseṣu

Compound vaiyasa -

Adverb -vaiyasam -vaiyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria