Declension table of vaiyāsīya

Deva

NeuterSingularDualPlural
Nominativevaiyāsīyam vaiyāsīye vaiyāsīyāni
Vocativevaiyāsīya vaiyāsīye vaiyāsīyāni
Accusativevaiyāsīyam vaiyāsīye vaiyāsīyāni
Instrumentalvaiyāsīyena vaiyāsīyābhyām vaiyāsīyaiḥ
Dativevaiyāsīyāya vaiyāsīyābhyām vaiyāsīyebhyaḥ
Ablativevaiyāsīyāt vaiyāsīyābhyām vaiyāsīyebhyaḥ
Genitivevaiyāsīyasya vaiyāsīyayoḥ vaiyāsīyānām
Locativevaiyāsīye vaiyāsīyayoḥ vaiyāsīyeṣu

Compound vaiyāsīya -

Adverb -vaiyāsīyam -vaiyāsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria