Declension table of vaivasvatī

Deva

FeminineSingularDualPlural
Nominativevaivasvatī vaivasvatyau vaivasvatyaḥ
Vocativevaivasvati vaivasvatyau vaivasvatyaḥ
Accusativevaivasvatīm vaivasvatyau vaivasvatīḥ
Instrumentalvaivasvatyā vaivasvatībhyām vaivasvatībhiḥ
Dativevaivasvatyai vaivasvatībhyām vaivasvatībhyaḥ
Ablativevaivasvatyāḥ vaivasvatībhyām vaivasvatībhyaḥ
Genitivevaivasvatyāḥ vaivasvatyoḥ vaivasvatīnām
Locativevaivasvatyām vaivasvatyoḥ vaivasvatīṣu

Compound vaivasvati - vaivasvatī -

Adverb -vaivasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria