Declension table of vaitāna

Deva

MasculineSingularDualPlural
Nominativevaitānaḥ vaitānau vaitānāḥ
Vocativevaitāna vaitānau vaitānāḥ
Accusativevaitānam vaitānau vaitānān
Instrumentalvaitānena vaitānābhyām vaitānaiḥ vaitānebhiḥ
Dativevaitānāya vaitānābhyām vaitānebhyaḥ
Ablativevaitānāt vaitānābhyām vaitānebhyaḥ
Genitivevaitānasya vaitānayoḥ vaitānānām
Locativevaitāne vaitānayoḥ vaitāneṣu

Compound vaitāna -

Adverb -vaitānam -vaitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria