Declension table of ?vaitālā

Deva

FeminineSingularDualPlural
Nominativevaitālā vaitāle vaitālāḥ
Vocativevaitāle vaitāle vaitālāḥ
Accusativevaitālām vaitāle vaitālāḥ
Instrumentalvaitālayā vaitālābhyām vaitālābhiḥ
Dativevaitālāyai vaitālābhyām vaitālābhyaḥ
Ablativevaitālāyāḥ vaitālābhyām vaitālābhyaḥ
Genitivevaitālāyāḥ vaitālayoḥ vaitālānām
Locativevaitālāyām vaitālayoḥ vaitālāsu

Adverb -vaitālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria