Declension table of vailasthāna

Deva

NeuterSingularDualPlural
Nominativevailasthānam vailasthāne vailasthānāni
Vocativevailasthāna vailasthāne vailasthānāni
Accusativevailasthānam vailasthāne vailasthānāni
Instrumentalvailasthānena vailasthānābhyām vailasthānaiḥ
Dativevailasthānāya vailasthānābhyām vailasthānebhyaḥ
Ablativevailasthānāt vailasthānābhyām vailasthānebhyaḥ
Genitivevailasthānasya vailasthānayoḥ vailasthānānām
Locativevailasthāne vailasthānayoḥ vailasthāneṣu

Compound vailasthāna -

Adverb -vailasthānam -vailasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria