Declension table of vaikuṇṭhaikādaśī

Deva

FeminineSingularDualPlural
Nominativevaikuṇṭhaikādaśī vaikuṇṭhaikādaśyau vaikuṇṭhaikādaśyaḥ
Vocativevaikuṇṭhaikādaśi vaikuṇṭhaikādaśyau vaikuṇṭhaikādaśyaḥ
Accusativevaikuṇṭhaikādaśīm vaikuṇṭhaikādaśyau vaikuṇṭhaikādaśīḥ
Instrumentalvaikuṇṭhaikādaśyā vaikuṇṭhaikādaśībhyām vaikuṇṭhaikādaśībhiḥ
Dativevaikuṇṭhaikādaśyai vaikuṇṭhaikādaśībhyām vaikuṇṭhaikādaśībhyaḥ
Ablativevaikuṇṭhaikādaśyāḥ vaikuṇṭhaikādaśībhyām vaikuṇṭhaikādaśībhyaḥ
Genitivevaikuṇṭhaikādaśyāḥ vaikuṇṭhaikādaśyoḥ vaikuṇṭhaikādaśīnām
Locativevaikuṇṭhaikādaśyām vaikuṇṭhaikādaśyoḥ vaikuṇṭhaikādaśīṣu

Compound vaikuṇṭhaikādaśi - vaikuṇṭhaikādaśī -

Adverb -vaikuṇṭhaikādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria