Declension table of vaijayantī

Deva

FeminineSingularDualPlural
Nominativevaijayantī vaijayantyau vaijayantyaḥ
Vocativevaijayanti vaijayantyau vaijayantyaḥ
Accusativevaijayantīm vaijayantyau vaijayantīḥ
Instrumentalvaijayantyā vaijayantībhyām vaijayantībhiḥ
Dativevaijayantyai vaijayantībhyām vaijayantībhyaḥ
Ablativevaijayantyāḥ vaijayantībhyām vaijayantībhyaḥ
Genitivevaijayantyāḥ vaijayantyoḥ vaijayantīnām
Locativevaijayantyām vaijayantyoḥ vaijayantīṣu

Compound vaijayanti - vaijayantī -

Adverb -vaijayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria