Declension table of ?vaijñānikā

Deva

FeminineSingularDualPlural
Nominativevaijñānikā vaijñānike vaijñānikāḥ
Vocativevaijñānike vaijñānike vaijñānikāḥ
Accusativevaijñānikām vaijñānike vaijñānikāḥ
Instrumentalvaijñānikayā vaijñānikābhyām vaijñānikābhiḥ
Dativevaijñānikāyai vaijñānikābhyām vaijñānikābhyaḥ
Ablativevaijñānikāyāḥ vaijñānikābhyām vaijñānikābhyaḥ
Genitivevaijñānikāyāḥ vaijñānikayoḥ vaijñānikānām
Locativevaijñānikāyām vaijñānikayoḥ vaijñānikāsu

Adverb -vaijñānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria