Declension table of vaidha

Deva

MasculineSingularDualPlural
Nominativevaidhaḥ vaidhau vaidhāḥ
Vocativevaidha vaidhau vaidhāḥ
Accusativevaidham vaidhau vaidhān
Instrumentalvaidhena vaidhābhyām vaidhaiḥ vaidhebhiḥ
Dativevaidhāya vaidhābhyām vaidhebhyaḥ
Ablativevaidhāt vaidhābhyām vaidhebhyaḥ
Genitivevaidhasya vaidhayoḥ vaidhānām
Locativevaidhe vaidhayoḥ vaidheṣu

Compound vaidha -

Adverb -vaidham -vaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria