Declension table of vaidala

Deva

MasculineSingularDualPlural
Nominativevaidalaḥ vaidalau vaidalāḥ
Vocativevaidala vaidalau vaidalāḥ
Accusativevaidalam vaidalau vaidalān
Instrumentalvaidalena vaidalābhyām vaidalaiḥ vaidalebhiḥ
Dativevaidalāya vaidalābhyām vaidalebhyaḥ
Ablativevaidalāt vaidalābhyām vaidalebhyaḥ
Genitivevaidalasya vaidalayoḥ vaidalānām
Locativevaidale vaidalayoḥ vaidaleṣu

Compound vaidala -

Adverb -vaidalam -vaidalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria