Declension table of vaicārika

Deva

MasculineSingularDualPlural
Nominativevaicārikaḥ vaicārikau vaicārikāḥ
Vocativevaicārika vaicārikau vaicārikāḥ
Accusativevaicārikam vaicārikau vaicārikān
Instrumentalvaicārikeṇa vaicārikābhyām vaicārikaiḥ vaicārikebhiḥ
Dativevaicārikāya vaicārikābhyām vaicārikebhyaḥ
Ablativevaicārikāt vaicārikābhyām vaicārikebhyaḥ
Genitivevaicārikasya vaicārikayoḥ vaicārikāṇām
Locativevaicārike vaicārikayoḥ vaicārikeṣu

Compound vaicārika -

Adverb -vaicārikam -vaicārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria