Declension table of vaiṣṇavacāpa

Deva

MasculineSingularDualPlural
Nominativevaiṣṇavacāpaḥ vaiṣṇavacāpau vaiṣṇavacāpāḥ
Vocativevaiṣṇavacāpa vaiṣṇavacāpau vaiṣṇavacāpāḥ
Accusativevaiṣṇavacāpam vaiṣṇavacāpau vaiṣṇavacāpān
Instrumentalvaiṣṇavacāpena vaiṣṇavacāpābhyām vaiṣṇavacāpaiḥ vaiṣṇavacāpebhiḥ
Dativevaiṣṇavacāpāya vaiṣṇavacāpābhyām vaiṣṇavacāpebhyaḥ
Ablativevaiṣṇavacāpāt vaiṣṇavacāpābhyām vaiṣṇavacāpebhyaḥ
Genitivevaiṣṇavacāpasya vaiṣṇavacāpayoḥ vaiṣṇavacāpānām
Locativevaiṣṇavacāpe vaiṣṇavacāpayoḥ vaiṣṇavacāpeṣu

Compound vaiṣṇavacāpa -

Adverb -vaiṣṇavacāpam -vaiṣṇavacāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria