सुबन्तावली वैडालव्रतिन

Roma

पुमान्एकद्विबहु
प्रथमावैडालव्रतिनः वैडालव्रतिनौ वैडालव्रतिनाः
सम्बोधनम्वैडालव्रतिन वैडालव्रतिनौ वैडालव्रतिनाः
द्वितीयावैडालव्रतिनम् वैडालव्रतिनौ वैडालव्रतिनान्
तृतीयावैडालव्रतिनेन वैडालव्रतिनाभ्याम् वैडालव्रतिनैः वैडालव्रतिनेभिः
चतुर्थीवैडालव्रतिनाय वैडालव्रतिनाभ्याम् वैडालव्रतिनेभ्यः
पञ्चमीवैडालव्रतिनात् वैडालव्रतिनाभ्याम् वैडालव्रतिनेभ्यः
षष्ठीवैडालव्रतिनस्य वैडालव्रतिनयोः वैडालव्रतिनानाम्
सप्तमीवैडालव्रतिने वैडालव्रतिनयोः वैडालव्रतिनेषु

समास वैडालव्रतिन

अव्यय ॰वैडालव्रतिनम् ॰वैडालव्रतिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria