Declension table of ?vahnimatī

Deva

FeminineSingularDualPlural
Nominativevahnimatī vahnimatyau vahnimatyaḥ
Vocativevahnimati vahnimatyau vahnimatyaḥ
Accusativevahnimatīm vahnimatyau vahnimatīḥ
Instrumentalvahnimatyā vahnimatībhyām vahnimatībhiḥ
Dativevahnimatyai vahnimatībhyām vahnimatībhyaḥ
Ablativevahnimatyāḥ vahnimatībhyām vahnimatībhyaḥ
Genitivevahnimatyāḥ vahnimatyoḥ vahnimatīnām
Locativevahnimatyām vahnimatyoḥ vahnimatīṣu

Compound vahnimati - vahnimatī -

Adverb -vahnimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria