Declension table of ?vadhikā

Deva

FeminineSingularDualPlural
Nominativevadhikā vadhike vadhikāḥ
Vocativevadhike vadhike vadhikāḥ
Accusativevadhikām vadhike vadhikāḥ
Instrumentalvadhikayā vadhikābhyām vadhikābhiḥ
Dativevadhikāyai vadhikābhyām vadhikābhyaḥ
Ablativevadhikāyāḥ vadhikābhyām vadhikābhyaḥ
Genitivevadhikāyāḥ vadhikayoḥ vadhikānām
Locativevadhikāyām vadhikayoḥ vadhikāsu

Adverb -vadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria