सुबन्तावली ?वधजीविन्

Roma

पुमान्एकद्विबहु
प्रथमावधजीवी वधजीविनौ वधजीविनः
सम्बोधनम्वधजीविन् वधजीविनौ वधजीविनः
द्वितीयावधजीविनम् वधजीविनौ वधजीविनः
तृतीयावधजीविना वधजीविभ्याम् वधजीविभिः
चतुर्थीवधजीविने वधजीविभ्याम् वधजीविभ्यः
पञ्चमीवधजीविनः वधजीविभ्याम् वधजीविभ्यः
षष्ठीवधजीविनः वधजीविनोः वधजीविनाम्
सप्तमीवधजीविनि वधजीविनोः वधजीविषु

समास वधजीवि

अव्यय ॰वधजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria