सुबन्तावली ?वधबन्ध

Roma

पुमान्एकद्विबहु
प्रथमावधबन्धः वधबन्धौ वधबन्धाः
सम्बोधनम्वधबन्ध वधबन्धौ वधबन्धाः
द्वितीयावधबन्धम् वधबन्धौ वधबन्धान्
तृतीयावधबन्धेन वधबन्धाभ्याम् वधबन्धैः वधबन्धेभिः
चतुर्थीवधबन्धाय वधबन्धाभ्याम् वधबन्धेभ्यः
पञ्चमीवधबन्धात् वधबन्धाभ्याम् वधबन्धेभ्यः
षष्ठीवधबन्धस्य वधबन्धयोः वधबन्धानाम्
सप्तमीवधबन्धे वधबन्धयोः वधबन्धेषु

समास वधबन्ध

अव्यय ॰वधबन्धम् ॰वधबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria