सुबन्तावली ?वदनासव

Roma

पुमान्एकद्विबहु
प्रथमावदनासवः वदनासवौ वदनासवाः
सम्बोधनम्वदनासव वदनासवौ वदनासवाः
द्वितीयावदनासवम् वदनासवौ वदनासवान्
तृतीयावदनासवेन वदनासवाभ्याम् वदनासवैः वदनासवेभिः
चतुर्थीवदनासवाय वदनासवाभ्याम् वदनासवेभ्यः
पञ्चमीवदनासवात् वदनासवाभ्याम् वदनासवेभ्यः
षष्ठीवदनासवस्य वदनासवयोः वदनासवानाम्
सप्तमीवदनासवे वदनासवयोः वदनासवेषु

समास वदनासव

अव्यय ॰वदनासवम् ॰वदनासवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria